永发信息网

“梵文”是什么地方的语言啊?有什么文化背景吗?

答案:3  悬赏:30  手机版
解决时间 2021-08-14 22:43
有什么特色呢?
最佳答案
梵文为印度雅利安语的早期(约公元前1000年)名称,印度教经典《吠陀经》即用梵文写成,其语法和发音均被当作一种宗教礼仪而分毫不差地保存下来。19世纪时梵语成为重构印欧诸语言的关键语种。
全部回答

梵天创造梵文字母  梵天创造了梵文字母及所有婆罗迷系统字母,梵天创造梵文字母的事在中国古代文献中也能找到相同的记载。

  一、唐玄奘《大唐西域记》卷二说:“详其文字,梵天所制,原始垂则,四十七言”(47个字母)。”

  二、唐代西明寺道世法师(?~683)在其名作《法苑珠林》中就有这样的记载:“昔造书之主,凡有三人。长名曰梵,其书右行;次曰佉卢,其书左行;少者苍颉,其书下行。”(《大正藏》第53册,351页中、下)

[编辑本段]梵文字母及拼写规则

  梵文从十二世纪开始使用天城体字母,每个辅音字母都含固定的短元音a音,辅音与其它元音拼写的时候,将元音符号分别写在字母的前面、后面、上面或者是下面。

  表示纯辅音、鼻音或呼气音的时候使用符号表示。

  当元音出现在单词前面的时候使用独立的元音字母。

  每个梵文字母顶部都有一条横线,拼写的时候把字母连在一起。

[编辑本段]梵文的辅音串字母

  在梵文里,如果有两个以上的连续的辅音出现,就用半个辅音字母或者是辅音字母的其中一部分紧密结合在一起,组成辅音串字母,辅音串字母的辅音数目是两个起五个止,辅音串字母一般可以将包含的辅音辨别出来,但有的辅音串字母辨别困难,必须要强记,梵文一共有一千多个辅音串字母,辅音串字母是学习梵文拼写的主要难点。

[编辑本段]梵文中名词的格与数

  梵文中的名词有八种格:(梵文称第一格至第七格, 最后为呼格,其顺序是固定的。)

  

第一 主格 Nominative
第二 宾格 Accusative
第三 用格 Instrumental
第四 与格 Dative
第五 来格 Ablative
第六 属格 Genetive
第七 位格 Locative
呼叫 呼格 Vocative

  其中除用(工具)格外,其他七格都和拉丁文中的格对应,用法也相似,而工具格则可以在俄语中找到同类。

  梵文中的名词也有数的变化,除了单数(Singular)和复数(Plural),还有一种数叫做双数(Dual),用来指“两个”人或事物。

  于是8种格×3种数,每个名词就有24种变化。

  比方说一个名词(shiva),这只是个基础词,其他的变化如下(以[单数]为例):

  主格:(shivah)

  宾格:(shivam)

  用格:(shivena)

  与格:(shivāya)

  来格:(shivāt)

  属格:(shivasya)

  位格:(shive)

  呼格:(shiva)

  阳性名词 “佛” buddha 字(一般阳性名词)的三种数、八个格的变化形式如下:

  

单数 双数 复数
主格 buddhaḥ buddhau buddhāḥ
宾格 buddham buddhau buddhān
用格 buddhena buddhābhyām buddhaiḥ
与格 buddhāya buddhābhyām buddhebhyaḥ
来格 buddhāt buddhābhyām buddhebhyaḥ
属格 buddhasya buddhayoḥ buddhānām
位格 buddhe buddhayoḥ buddhesu
呼格 he buddha he buddhau he buddhāḥ

  中性名词“水果” phalaṃ 字(一般中性名词)的三种数、八个格的变化形式如下:

  

单数 双数 复数
主格 phalam phale phalāni
宾格 phalam phale phalāni
用格 phalena phalābhyām phalaih
与格 phalāya phalābhyām phalebhyaḥ
来格 phalāt phalābhyām phalebhyaḥ
属格 phalasya phalayoḥ phalānām
位格 phale phalayoḥ phaleṣu
呼格 he phala he phale he phalāni

  阴性名词“光明” prabhā 字(一般阴性名词)的三种数、八个格的变化形式如下:

  

单数 双数 复数
主格 prabhā prabhe prabhāḥ
宾格 prabhām prabhe prabhāḥ
用格 prabhayā prabhābhyām prabhābhiḥ
与格 prabhāyai prabhābhyām prabhābhyaḥ
来格 prabhāyāḥ prabhābhyām prabhābhyaḥ
属格 prabhāyāḥ prabhayoḥ prabhāṇām
位格 prabhāyām prabhayoḥ prabhāṣu
呼格 he prabhe he prabhe he prabhāḥ

  阳性名词“圣人、寂静修士” muni (即以i结尾的阳性名词)的三种数、八个格的变化形式如下:

  

单数 双数 复数
主格 muniḥ munī munayaḥ
宾格 munim munī munīn
用格 muninā munibhyām munibhiḥ
与格 munaye munibhyām munibhyaḥ
来格 muneḥ munibhyām munibhyaḥ
属格 muneḥ munyoḥ munīnām
位格 munau munyoḥ munisu
呼格 he mune he munī he munayaḥ

  阴性名词“思想、聪明” mati (即以i结尾的阴性名词)的三种数、八个格的变化形式如下:

  

单数 双数 复数
主格 matiḥ matī matayaḥ
宾格 matim matī matīḥ
用格 matyā matibhyām matibhiḥ
与格 matyai matibhyām matibhyaḥ
来格 matyāḥ matibhyām matibhyaḥ
属格 matyāḥ matyoḥ matīnām
位格 matyām matyoḥ matiṣu
呼格 he mate he matī he matayaḥ

  阳性名词“父亲” pitṛ(以ṛ结尾的阳性名词)的三种数、八个格的变化形式如下:

  

单数 双数 复数
主格 pitā pitarau pitaraḥ
宾格 pitaram pitarau pitṝn
用格 pitrā pitṛbhyām pitṛbhiḥ
与格 pitre pitṛbhyām pitṛbhyaḥ
来格 pituḥ pitṛbhyām pitṛbhyaḥ
属格 pituḥ pitroḥ pitṝṇām
位格 pitari pitroḥ pitṛṣu
呼格 he pitaḥ he pitarau he pitaraḥ

  阴性名词“母亲”mātṛ(以ṛ结尾的阴性名词)的三种数、八个格的变化形式如下:

  

单数 双数 复数
主格 mātā mātarau mātaraḥ
宾格 mātaram mātarau mātṝḥ
用格 mātrā mātṛbhyām mātṛbhiḥ
与格 mātre mātṛbhyām mātṛbhyah
来格 mātuḥ mātṛbhyām mātṛbhyah
属格 mātuḥ mātroḥ mātṝṇām
位格 mātari mātroḥ mātṛṣu
呼格 he mātaḥ he mātarau he mātaraḥ

[编辑本段]简单梵文例句

  mama nāma rāmah.

  My name is Rāma.

  我的名字是拉玛。

  这个句子里,mama表示“我的”,nāma就是“名字”的意思,它是一个中性名词。rāmah是一个阳性名词,因为其结尾是一个H(मः)。在这里,它代表一个男性的名字。在这里,rāmah是主格。另外,梵文里很少出现系动词“是”。

  在梵文句子里,各个单词之间不用空格隔开,就像日语一样。不过为了解释方便,在这里暂时隔开。实际上梵文天城体是这样的:

  Yogaś citta vritti nirodhah

  Yoga is the suppression of the modifications of mind.

  其实这个句子包含着四个单词:

  yogaH = Yoga

  citta = mind

  vritti = modifications

  nirodhaH = suppression

  利用格的概念,这四个名词就组成了上面的句子。其中有一个音的变化,就是yogaH和citta连接的时候,aH+ci变成了ashci的音,这是为了发音的方便,也使得梵语成为一种韵律优美的语言。

出自:百度百科 http://baike.baidu.com/view/118305.htm?fr=ala0_1_1(这里比较详细。)

附属:您还可以看看这个视频。

(2)轮回故事(真实事例,美国Discovery科学探索频道制作)

http://www.tudou.com/programs/view/Ld9MiPTiowM/

更多科学论证资料和视频 请看这里: http://wenwen.soso.com/z/q215814323.htm?cid=ti.k.a.b

http://www.amtblive.com/live_player.asp 这是净空大师的讲坛每天下午四点到六点(平时也有重播)

印度的,是佛经语言。
我要举报
如以上问答信息为低俗、色情、不良、暴力、侵权、涉及违法等信息,可以点下面链接进行举报!
大家都在看
Superjunior 现在的活动?具体一点~谢谢~
今天朱日和大阅兵口号,朱日和阅兵的解说是谁
天龙八部天山身法成长问题。
2009年12月四级什么时候出来自己的成绩?具体
评测一下三星I5700
女人臭美的精典句子,形容臭美的句子大全
我用灰鸽子生成的木马怎么打不开
卫东区平顶山兴华源浴池我想知道这个在什么地
绵阳哪有卖bmx的地方
谁能帮我修改下图片上的字?请留下QQ
阿狸说过的经典语录,乔布斯关于communication
千元左右的滑盖手机性价比那款比较高?
人不有钱要杂个过呀
手机开通QQ粉钻的方法
我是你一个人的,你却不是我一个人的 用英语怎
推荐资讯
餐厅节约粮食幽默标语,求幽默餐饮标语
郸城县周口热干面怎么去啊,谁知道地址啊
番禺有什么好玩的地方,广州番禺区有什么地方
两个大是什么成语,四个字的成语什么两可
我老是无缘无故的头疼,怎么回事啊?
怎样开QQ炫舞的图标
感恩工作的句子,感恩的名言警句,诗句,成语
如果追求一个女孩子,她躲你代表什么意思
长沙民政职业技术学院上课时间
USB出了什麼問題
为什么爱会失望啊
在网上以JAR格式下载小说到手机里,安装是否
正方形一边上任一点到这个正方形两条对角线的
阴历怎么看 ?